Declension table of ?vibhūdāvanā

Deva

FeminineSingularDualPlural
Nominativevibhūdāvanā vibhūdāvane vibhūdāvanāḥ
Vocativevibhūdāvane vibhūdāvane vibhūdāvanāḥ
Accusativevibhūdāvanām vibhūdāvane vibhūdāvanāḥ
Instrumentalvibhūdāvanayā vibhūdāvanābhyām vibhūdāvanābhiḥ
Dativevibhūdāvanāyai vibhūdāvanābhyām vibhūdāvanābhyaḥ
Ablativevibhūdāvanāyāḥ vibhūdāvanābhyām vibhūdāvanābhyaḥ
Genitivevibhūdāvanāyāḥ vibhūdāvanayoḥ vibhūdāvanānām
Locativevibhūdāvanāyām vibhūdāvanayoḥ vibhūdāvanāsu

Adverb -vibhūdāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria