Declension table of ?vibhūdāvan

Deva

NeuterSingularDualPlural
Nominativevibhūdāva vibhūdāvnī vibhūdāvanī vibhūdāvāni
Vocativevibhūdāvan vibhūdāva vibhūdāvnī vibhūdāvanī vibhūdāvāni
Accusativevibhūdāva vibhūdāvnī vibhūdāvanī vibhūdāvāni
Instrumentalvibhūdāvnā vibhūdāvabhyām vibhūdāvabhiḥ
Dativevibhūdāvne vibhūdāvabhyām vibhūdāvabhyaḥ
Ablativevibhūdāvnaḥ vibhūdāvabhyām vibhūdāvabhyaḥ
Genitivevibhūdāvnaḥ vibhūdāvnoḥ vibhūdāvnām
Locativevibhūdāvni vibhūdāvani vibhūdāvnoḥ vibhūdāvasu

Compound vibhūdāva -

Adverb -vibhūdāva -vibhūdāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria