Declension table of ?vibhūṣitāṅgā

Deva

FeminineSingularDualPlural
Nominativevibhūṣitāṅgā vibhūṣitāṅge vibhūṣitāṅgāḥ
Vocativevibhūṣitāṅge vibhūṣitāṅge vibhūṣitāṅgāḥ
Accusativevibhūṣitāṅgām vibhūṣitāṅge vibhūṣitāṅgāḥ
Instrumentalvibhūṣitāṅgayā vibhūṣitāṅgābhyām vibhūṣitāṅgābhiḥ
Dativevibhūṣitāṅgāyai vibhūṣitāṅgābhyām vibhūṣitāṅgābhyaḥ
Ablativevibhūṣitāṅgāyāḥ vibhūṣitāṅgābhyām vibhūṣitāṅgābhyaḥ
Genitivevibhūṣitāṅgāyāḥ vibhūṣitāṅgayoḥ vibhūṣitāṅgānām
Locativevibhūṣitāṅgāyām vibhūṣitāṅgayoḥ vibhūṣitāṅgāsu

Adverb -vibhūṣitāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria