Declension table of ?vibhūṣaṇodbhāsinī

Deva

FeminineSingularDualPlural
Nominativevibhūṣaṇodbhāsinī vibhūṣaṇodbhāsinyau vibhūṣaṇodbhāsinyaḥ
Vocativevibhūṣaṇodbhāsini vibhūṣaṇodbhāsinyau vibhūṣaṇodbhāsinyaḥ
Accusativevibhūṣaṇodbhāsinīm vibhūṣaṇodbhāsinyau vibhūṣaṇodbhāsinīḥ
Instrumentalvibhūṣaṇodbhāsinyā vibhūṣaṇodbhāsinībhyām vibhūṣaṇodbhāsinībhiḥ
Dativevibhūṣaṇodbhāsinyai vibhūṣaṇodbhāsinībhyām vibhūṣaṇodbhāsinībhyaḥ
Ablativevibhūṣaṇodbhāsinyāḥ vibhūṣaṇodbhāsinībhyām vibhūṣaṇodbhāsinībhyaḥ
Genitivevibhūṣaṇodbhāsinyāḥ vibhūṣaṇodbhāsinyoḥ vibhūṣaṇodbhāsinīnām
Locativevibhūṣaṇodbhāsinyām vibhūṣaṇodbhāsinyoḥ vibhūṣaṇodbhāsinīṣu

Compound vibhūṣaṇodbhāsini - vibhūṣaṇodbhāsinī -

Adverb -vibhūṣaṇodbhāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria