Declension table of ?vibhū

Deva

MasculineSingularDualPlural
Nominativevibhūḥ vibhuvau vibhuvaḥ
Vocativevibhūḥ vibhu vibhuvau vibhuvaḥ
Accusativevibhuvam vibhuvau vibhuvaḥ
Instrumentalvibhuvā vibhūbhyām vibhūbhiḥ
Dativevibhuvai vibhuve vibhūbhyām vibhūbhyaḥ
Ablativevibhuvāḥ vibhuvaḥ vibhūbhyām vibhūbhyaḥ
Genitivevibhuvāḥ vibhuvaḥ vibhuvoḥ vibhūnām vibhuvām
Locativevibhuvi vibhuvām vibhuvoḥ vibhūṣu

Compound vibhū -

Adverb -vibhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria