Declension table of vibhutva

Deva

NeuterSingularDualPlural
Nominativevibhutvam vibhutve vibhutvāni
Vocativevibhutva vibhutve vibhutvāni
Accusativevibhutvam vibhutve vibhutvāni
Instrumentalvibhutvena vibhutvābhyām vibhutvaiḥ
Dativevibhutvāya vibhutvābhyām vibhutvebhyaḥ
Ablativevibhutvāt vibhutvābhyām vibhutvebhyaḥ
Genitivevibhutvasya vibhutvayoḥ vibhutvānām
Locativevibhutve vibhutvayoḥ vibhutveṣu

Compound vibhutva -

Adverb -vibhutvam -vibhutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria