Declension table of ?vibhramavatī

Deva

FeminineSingularDualPlural
Nominativevibhramavatī vibhramavatyau vibhramavatyaḥ
Vocativevibhramavati vibhramavatyau vibhramavatyaḥ
Accusativevibhramavatīm vibhramavatyau vibhramavatīḥ
Instrumentalvibhramavatyā vibhramavatībhyām vibhramavatībhiḥ
Dativevibhramavatyai vibhramavatībhyām vibhramavatībhyaḥ
Ablativevibhramavatyāḥ vibhramavatībhyām vibhramavatībhyaḥ
Genitivevibhramavatyāḥ vibhramavatyoḥ vibhramavatīnām
Locativevibhramavatyām vibhramavatyoḥ vibhramavatīṣu

Compound vibhramavati - vibhramavatī -

Adverb -vibhramavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria