Declension table of ?vibhrājita

Deva

MasculineSingularDualPlural
Nominativevibhrājitaḥ vibhrājitau vibhrājitāḥ
Vocativevibhrājita vibhrājitau vibhrājitāḥ
Accusativevibhrājitam vibhrājitau vibhrājitān
Instrumentalvibhrājitena vibhrājitābhyām vibhrājitaiḥ vibhrājitebhiḥ
Dativevibhrājitāya vibhrājitābhyām vibhrājitebhyaḥ
Ablativevibhrājitāt vibhrājitābhyām vibhrājitebhyaḥ
Genitivevibhrājitasya vibhrājitayoḥ vibhrājitānām
Locativevibhrājite vibhrājitayoḥ vibhrājiteṣu

Compound vibhrājita -

Adverb -vibhrājitam -vibhrājitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria