Declension table of ?vibhraṃśitapuṣpapattrā

Deva

FeminineSingularDualPlural
Nominativevibhraṃśitapuṣpapattrā vibhraṃśitapuṣpapattre vibhraṃśitapuṣpapattrāḥ
Vocativevibhraṃśitapuṣpapattre vibhraṃśitapuṣpapattre vibhraṃśitapuṣpapattrāḥ
Accusativevibhraṃśitapuṣpapattrām vibhraṃśitapuṣpapattre vibhraṃśitapuṣpapattrāḥ
Instrumentalvibhraṃśitapuṣpapattrayā vibhraṃśitapuṣpapattrābhyām vibhraṃśitapuṣpapattrābhiḥ
Dativevibhraṃśitapuṣpapattrāyai vibhraṃśitapuṣpapattrābhyām vibhraṃśitapuṣpapattrābhyaḥ
Ablativevibhraṃśitapuṣpapattrāyāḥ vibhraṃśitapuṣpapattrābhyām vibhraṃśitapuṣpapattrābhyaḥ
Genitivevibhraṃśitapuṣpapattrāyāḥ vibhraṃśitapuṣpapattrayoḥ vibhraṃśitapuṣpapattrāṇām
Locativevibhraṃśitapuṣpapattrāyām vibhraṃśitapuṣpapattrayoḥ vibhraṃśitapuṣpapattrāsu

Adverb -vibhraṃśitapuṣpapattram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria