Declension table of ?vibhraṃśitā

Deva

FeminineSingularDualPlural
Nominativevibhraṃśitā vibhraṃśite vibhraṃśitāḥ
Vocativevibhraṃśite vibhraṃśite vibhraṃśitāḥ
Accusativevibhraṃśitām vibhraṃśite vibhraṃśitāḥ
Instrumentalvibhraṃśitayā vibhraṃśitābhyām vibhraṃśitābhiḥ
Dativevibhraṃśitāyai vibhraṃśitābhyām vibhraṃśitābhyaḥ
Ablativevibhraṃśitāyāḥ vibhraṃśitābhyām vibhraṃśitābhyaḥ
Genitivevibhraṃśitāyāḥ vibhraṃśitayoḥ vibhraṃśitānām
Locativevibhraṃśitāyām vibhraṃśitayoḥ vibhraṃśitāsu

Adverb -vibhraṃśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria