Declension table of ?vibhoka

Deva

MasculineSingularDualPlural
Nominativevibhokaḥ vibhokau vibhokāḥ
Vocativevibhoka vibhokau vibhokāḥ
Accusativevibhokam vibhokau vibhokān
Instrumentalvibhokena vibhokābhyām vibhokaiḥ vibhokebhiḥ
Dativevibhokāya vibhokābhyām vibhokebhyaḥ
Ablativevibhokāt vibhokābhyām vibhokebhyaḥ
Genitivevibhokasya vibhokayoḥ vibhokānām
Locativevibhoke vibhokayoḥ vibhokeṣu

Compound vibhoka -

Adverb -vibhokam -vibhokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria