Declension table of ?vibhinnaveṣa

Deva

NeuterSingularDualPlural
Nominativevibhinnaveṣam vibhinnaveṣe vibhinnaveṣāṇi
Vocativevibhinnaveṣa vibhinnaveṣe vibhinnaveṣāṇi
Accusativevibhinnaveṣam vibhinnaveṣe vibhinnaveṣāṇi
Instrumentalvibhinnaveṣeṇa vibhinnaveṣābhyām vibhinnaveṣaiḥ
Dativevibhinnaveṣāya vibhinnaveṣābhyām vibhinnaveṣebhyaḥ
Ablativevibhinnaveṣāt vibhinnaveṣābhyām vibhinnaveṣebhyaḥ
Genitivevibhinnaveṣasya vibhinnaveṣayoḥ vibhinnaveṣāṇām
Locativevibhinnaveṣe vibhinnaveṣayoḥ vibhinnaveṣeṣu

Compound vibhinnaveṣa -

Adverb -vibhinnaveṣam -vibhinnaveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria