Declension table of ?vibhīta

Deva

NeuterSingularDualPlural
Nominativevibhītam vibhīte vibhītāni
Vocativevibhīta vibhīte vibhītāni
Accusativevibhītam vibhīte vibhītāni
Instrumentalvibhītena vibhītābhyām vibhītaiḥ
Dativevibhītāya vibhītābhyām vibhītebhyaḥ
Ablativevibhītāt vibhītābhyām vibhītebhyaḥ
Genitivevibhītasya vibhītayoḥ vibhītānām
Locativevibhīte vibhītayoḥ vibhīteṣu

Compound vibhīta -

Adverb -vibhītam -vibhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria