Declension table of ?vibhettṛ

Deva

MasculineSingularDualPlural
Nominativevibhettā vibhettārau vibhettāraḥ
Vocativevibhettaḥ vibhettārau vibhettāraḥ
Accusativevibhettāram vibhettārau vibhettṝn
Instrumentalvibhettrā vibhettṛbhyām vibhettṛbhiḥ
Dativevibhettre vibhettṛbhyām vibhettṛbhyaḥ
Ablativevibhettuḥ vibhettṛbhyām vibhettṛbhyaḥ
Genitivevibhettuḥ vibhettroḥ vibhettṝṇām
Locativevibhettari vibhettroḥ vibhettṛṣu

Compound vibhettṛ -

Adverb -vibhettṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria