Declension table of ?vibharaṭṭa

Deva

MasculineSingularDualPlural
Nominativevibharaṭṭaḥ vibharaṭṭau vibharaṭṭāḥ
Vocativevibharaṭṭa vibharaṭṭau vibharaṭṭāḥ
Accusativevibharaṭṭam vibharaṭṭau vibharaṭṭān
Instrumentalvibharaṭṭena vibharaṭṭābhyām vibharaṭṭaiḥ vibharaṭṭebhiḥ
Dativevibharaṭṭāya vibharaṭṭābhyām vibharaṭṭebhyaḥ
Ablativevibharaṭṭāt vibharaṭṭābhyām vibharaṭṭebhyaḥ
Genitivevibharaṭṭasya vibharaṭṭayoḥ vibharaṭṭānām
Locativevibharaṭṭe vibharaṭṭayoḥ vibharaṭṭeṣu

Compound vibharaṭṭa -

Adverb -vibharaṭṭam -vibharaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria