Declension table of ?vibhaktivivaraṇa

Deva

NeuterSingularDualPlural
Nominativevibhaktivivaraṇam vibhaktivivaraṇe vibhaktivivaraṇāni
Vocativevibhaktivivaraṇa vibhaktivivaraṇe vibhaktivivaraṇāni
Accusativevibhaktivivaraṇam vibhaktivivaraṇe vibhaktivivaraṇāni
Instrumentalvibhaktivivaraṇena vibhaktivivaraṇābhyām vibhaktivivaraṇaiḥ
Dativevibhaktivivaraṇāya vibhaktivivaraṇābhyām vibhaktivivaraṇebhyaḥ
Ablativevibhaktivivaraṇāt vibhaktivivaraṇābhyām vibhaktivivaraṇebhyaḥ
Genitivevibhaktivivaraṇasya vibhaktivivaraṇayoḥ vibhaktivivaraṇānām
Locativevibhaktivivaraṇe vibhaktivivaraṇayoḥ vibhaktivivaraṇeṣu

Compound vibhaktivivaraṇa -

Adverb -vibhaktivivaraṇam -vibhaktivivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria