Declension table of ?vibhaktātman

Deva

MasculineSingularDualPlural
Nominativevibhaktātmā vibhaktātmānau vibhaktātmānaḥ
Vocativevibhaktātman vibhaktātmānau vibhaktātmānaḥ
Accusativevibhaktātmānam vibhaktātmānau vibhaktātmanaḥ
Instrumentalvibhaktātmanā vibhaktātmabhyām vibhaktātmabhiḥ
Dativevibhaktātmane vibhaktātmabhyām vibhaktātmabhyaḥ
Ablativevibhaktātmanaḥ vibhaktātmabhyām vibhaktātmabhyaḥ
Genitivevibhaktātmanaḥ vibhaktātmanoḥ vibhaktātmanām
Locativevibhaktātmani vibhaktātmanoḥ vibhaktātmasu

Compound vibhaktātma -

Adverb -vibhaktātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria