Declension table of ?vibhajyavādin

Deva

MasculineSingularDualPlural
Nominativevibhajyavādī vibhajyavādinau vibhajyavādinaḥ
Vocativevibhajyavādin vibhajyavādinau vibhajyavādinaḥ
Accusativevibhajyavādinam vibhajyavādinau vibhajyavādinaḥ
Instrumentalvibhajyavādinā vibhajyavādibhyām vibhajyavādibhiḥ
Dativevibhajyavādine vibhajyavādibhyām vibhajyavādibhyaḥ
Ablativevibhajyavādinaḥ vibhajyavādibhyām vibhajyavādibhyaḥ
Genitivevibhajyavādinaḥ vibhajyavādinoḥ vibhajyavādinām
Locativevibhajyavādini vibhajyavādinoḥ vibhajyavādiṣu

Compound vibhajyavādi -

Adverb -vibhajyavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria