Declension table of ?vibhaṅgura

Deva

MasculineSingularDualPlural
Nominativevibhaṅguraḥ vibhaṅgurau vibhaṅgurāḥ
Vocativevibhaṅgura vibhaṅgurau vibhaṅgurāḥ
Accusativevibhaṅguram vibhaṅgurau vibhaṅgurān
Instrumentalvibhaṅgureṇa vibhaṅgurābhyām vibhaṅguraiḥ vibhaṅgurebhiḥ
Dativevibhaṅgurāya vibhaṅgurābhyām vibhaṅgurebhyaḥ
Ablativevibhaṅgurāt vibhaṅgurābhyām vibhaṅgurebhyaḥ
Genitivevibhaṅgurasya vibhaṅgurayoḥ vibhaṅgurāṇām
Locativevibhaṅgure vibhaṅgurayoḥ vibhaṅgureṣu

Compound vibhaṅgura -

Adverb -vibhaṅguram -vibhaṅgurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria