Declension table of ?vibhāvitā

Deva

FeminineSingularDualPlural
Nominativevibhāvitā vibhāvite vibhāvitāḥ
Vocativevibhāvite vibhāvite vibhāvitāḥ
Accusativevibhāvitām vibhāvite vibhāvitāḥ
Instrumentalvibhāvitayā vibhāvitābhyām vibhāvitābhiḥ
Dativevibhāvitāyai vibhāvitābhyām vibhāvitābhyaḥ
Ablativevibhāvitāyāḥ vibhāvitābhyām vibhāvitābhyaḥ
Genitivevibhāvitāyāḥ vibhāvitayoḥ vibhāvitānām
Locativevibhāvitāyām vibhāvitayoḥ vibhāvitāsu

Adverb -vibhāvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria