Declension table of ?vibhāvasu_ā

Deva

FeminineSingularDualPlural
Nominativevibhāvasu_ā vibhāvasu_e vibhāvasu_āḥ
Vocativevibhāvasu_e vibhāvasu_e vibhāvasu_āḥ
Accusativevibhāvasu_ām vibhāvasu_e vibhāvasu_āḥ
Instrumentalvibhāvasu_ayā vibhāvasu_ābhyām vibhāvasu_ābhiḥ
Dativevibhāvasu_āyai vibhāvasu_ābhyām vibhāvasu_ābhyaḥ
Ablativevibhāvasu_āyāḥ vibhāvasu_ābhyām vibhāvasu_ābhyaḥ
Genitivevibhāvasu_āyāḥ vibhāvasu_ayoḥ vibhāvasu_ānām
Locativevibhāvasu_āyām vibhāvasu_ayoḥ vibhāvasu_āsu

Adverb -vibhāvasu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria