Declension table of ?vibhāvarī

Deva

FeminineSingularDualPlural
Nominativevibhāvarī vibhāvaryau vibhāvaryaḥ
Vocativevibhāvari vibhāvaryau vibhāvaryaḥ
Accusativevibhāvarīm vibhāvaryau vibhāvarīḥ
Instrumentalvibhāvaryā vibhāvarībhyām vibhāvarībhiḥ
Dativevibhāvaryai vibhāvarībhyām vibhāvarībhyaḥ
Ablativevibhāvaryāḥ vibhāvarībhyām vibhāvarībhyaḥ
Genitivevibhāvaryāḥ vibhāvaryoḥ vibhāvarīṇām
Locativevibhāvaryām vibhāvaryoḥ vibhāvarīṣu

Compound vibhāvari - vibhāvarī -

Adverb -vibhāvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria