Declension table of ?vibhāvakā

Deva

FeminineSingularDualPlural
Nominativevibhāvakā vibhāvake vibhāvakāḥ
Vocativevibhāvake vibhāvake vibhāvakāḥ
Accusativevibhāvakām vibhāvake vibhāvakāḥ
Instrumentalvibhāvakayā vibhāvakābhyām vibhāvakābhiḥ
Dativevibhāvakāyai vibhāvakābhyām vibhāvakābhyaḥ
Ablativevibhāvakāyāḥ vibhāvakābhyām vibhāvakābhyaḥ
Genitivevibhāvakāyāḥ vibhāvakayoḥ vibhāvakānām
Locativevibhāvakāyām vibhāvakayoḥ vibhāvakāsu

Adverb -vibhāvakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria