Declension table of ?vibhāt

Deva

NeuterSingularDualPlural
Nominativevibhāt vibhāntī vibhātī vibhānti
Vocativevibhāt vibhāntī vibhātī vibhānti
Accusativevibhāt vibhāntī vibhātī vibhānti
Instrumentalvibhātā vibhādbhyām vibhādbhiḥ
Dativevibhāte vibhādbhyām vibhādbhyaḥ
Ablativevibhātaḥ vibhādbhyām vibhādbhyaḥ
Genitivevibhātaḥ vibhātoḥ vibhātām
Locativevibhāti vibhātoḥ vibhātsu

Adverb -vibhātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria