Declension table of ?vibhāsvatā

Deva

FeminineSingularDualPlural
Nominativevibhāsvatā vibhāsvate vibhāsvatāḥ
Vocativevibhāsvate vibhāsvate vibhāsvatāḥ
Accusativevibhāsvatām vibhāsvate vibhāsvatāḥ
Instrumentalvibhāsvatayā vibhāsvatābhyām vibhāsvatābhiḥ
Dativevibhāsvatāyai vibhāsvatābhyām vibhāsvatābhyaḥ
Ablativevibhāsvatāyāḥ vibhāsvatābhyām vibhāsvatābhyaḥ
Genitivevibhāsvatāyāḥ vibhāsvatayoḥ vibhāsvatānām
Locativevibhāsvatāyām vibhāsvatayoḥ vibhāsvatāsu

Adverb -vibhāsvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria