Declension table of ?vibhākaraśarman

Deva

MasculineSingularDualPlural
Nominativevibhākaraśarmā vibhākaraśarmāṇau vibhākaraśarmāṇaḥ
Vocativevibhākaraśarman vibhākaraśarmāṇau vibhākaraśarmāṇaḥ
Accusativevibhākaraśarmāṇam vibhākaraśarmāṇau vibhākaraśarmaṇaḥ
Instrumentalvibhākaraśarmaṇā vibhākaraśarmabhyām vibhākaraśarmabhiḥ
Dativevibhākaraśarmaṇe vibhākaraśarmabhyām vibhākaraśarmabhyaḥ
Ablativevibhākaraśarmaṇaḥ vibhākaraśarmabhyām vibhākaraśarmabhyaḥ
Genitivevibhākaraśarmaṇaḥ vibhākaraśarmaṇoḥ vibhākaraśarmaṇām
Locativevibhākaraśarmaṇi vibhākaraśarmaṇoḥ vibhākaraśarmasu

Compound vibhākaraśarma -

Adverb -vibhākaraśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria