Declension table of ?vibhājya

Deva

NeuterSingularDualPlural
Nominativevibhājyam vibhājye vibhājyāni
Vocativevibhājya vibhājye vibhājyāni
Accusativevibhājyam vibhājye vibhājyāni
Instrumentalvibhājyena vibhājyābhyām vibhājyaiḥ
Dativevibhājyāya vibhājyābhyām vibhājyebhyaḥ
Ablativevibhājyāt vibhājyābhyām vibhājyebhyaḥ
Genitivevibhājyasya vibhājyayoḥ vibhājyānām
Locativevibhājye vibhājyayoḥ vibhājyeṣu

Compound vibhājya -

Adverb -vibhājyam -vibhājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria