Declension table of ?vibhājayitrī

Deva

FeminineSingularDualPlural
Nominativevibhājayitrī vibhājayitryau vibhājayitryaḥ
Vocativevibhājayitri vibhājayitryau vibhājayitryaḥ
Accusativevibhājayitrīm vibhājayitryau vibhājayitrīḥ
Instrumentalvibhājayitryā vibhājayitrībhyām vibhājayitrībhiḥ
Dativevibhājayitryai vibhājayitrībhyām vibhājayitrībhyaḥ
Ablativevibhājayitryāḥ vibhājayitrībhyām vibhājayitrībhyaḥ
Genitivevibhājayitryāḥ vibhājayitryoḥ vibhājayitrīṇām
Locativevibhājayitryām vibhājayitryoḥ vibhājayitrīṣu

Compound vibhājayitri - vibhājayitrī -

Adverb -vibhājayitri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria