Declension table of ?vibhāgatva

Deva

NeuterSingularDualPlural
Nominativevibhāgatvam vibhāgatve vibhāgatvāni
Vocativevibhāgatva vibhāgatve vibhāgatvāni
Accusativevibhāgatvam vibhāgatve vibhāgatvāni
Instrumentalvibhāgatvena vibhāgatvābhyām vibhāgatvaiḥ
Dativevibhāgatvāya vibhāgatvābhyām vibhāgatvebhyaḥ
Ablativevibhāgatvāt vibhāgatvābhyām vibhāgatvebhyaḥ
Genitivevibhāgatvasya vibhāgatvayoḥ vibhāgatvānām
Locativevibhāgatve vibhāgatvayoḥ vibhāgatveṣu

Compound vibhāgatva -

Adverb -vibhāgatvam -vibhāgatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria