Declension table of ?vibhāgajña

Deva

NeuterSingularDualPlural
Nominativevibhāgajñam vibhāgajñe vibhāgajñāni
Vocativevibhāgajña vibhāgajñe vibhāgajñāni
Accusativevibhāgajñam vibhāgajñe vibhāgajñāni
Instrumentalvibhāgajñena vibhāgajñābhyām vibhāgajñaiḥ
Dativevibhāgajñāya vibhāgajñābhyām vibhāgajñebhyaḥ
Ablativevibhāgajñāt vibhāgajñābhyām vibhāgajñebhyaḥ
Genitivevibhāgajñasya vibhāgajñayoḥ vibhāgajñānām
Locativevibhāgajñe vibhāgajñayoḥ vibhāgajñeṣu

Compound vibhāgajña -

Adverb -vibhāgajñam -vibhāgajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria