Declension table of ?vibhāgabhājā

Deva

FeminineSingularDualPlural
Nominativevibhāgabhājā vibhāgabhāje vibhāgabhājāḥ
Vocativevibhāgabhāje vibhāgabhāje vibhāgabhājāḥ
Accusativevibhāgabhājām vibhāgabhāje vibhāgabhājāḥ
Instrumentalvibhāgabhājayā vibhāgabhājābhyām vibhāgabhājābhiḥ
Dativevibhāgabhājāyai vibhāgabhājābhyām vibhāgabhājābhyaḥ
Ablativevibhāgabhājāyāḥ vibhāgabhājābhyām vibhāgabhājābhyaḥ
Genitivevibhāgabhājāyāḥ vibhāgabhājayoḥ vibhāgabhājānām
Locativevibhāgabhājāyām vibhāgabhājayoḥ vibhāgabhājāsu

Adverb -vibhāgabhājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria