Declension table of ?vibhāṇḍī

Deva

FeminineSingularDualPlural
Nominativevibhāṇḍī vibhāṇḍyau vibhāṇḍyaḥ
Vocativevibhāṇḍi vibhāṇḍyau vibhāṇḍyaḥ
Accusativevibhāṇḍīm vibhāṇḍyau vibhāṇḍīḥ
Instrumentalvibhāṇḍyā vibhāṇḍībhyām vibhāṇḍībhiḥ
Dativevibhāṇḍyai vibhāṇḍībhyām vibhāṇḍībhyaḥ
Ablativevibhāṇḍyāḥ vibhāṇḍībhyām vibhāṇḍībhyaḥ
Genitivevibhāṇḍyāḥ vibhāṇḍyoḥ vibhāṇḍīnām
Locativevibhāṇḍyām vibhāṇḍyoḥ vibhāṇḍīṣu

Compound vibhāṇḍi - vibhāṇḍī -

Adverb -vibhāṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria