Declension table of ?vibalā

Deva

FeminineSingularDualPlural
Nominativevibalā vibale vibalāḥ
Vocativevibale vibale vibalāḥ
Accusativevibalām vibale vibalāḥ
Instrumentalvibalayā vibalābhyām vibalābhiḥ
Dativevibalāyai vibalābhyām vibalābhyaḥ
Ablativevibalāyāḥ vibalābhyām vibalābhyaḥ
Genitivevibalāyāḥ vibalayoḥ vibalānām
Locativevibalāyām vibalayoḥ vibalāsu

Adverb -vibalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria