Declension table of ?vibādhā

Deva

FeminineSingularDualPlural
Nominativevibādhā vibādhe vibādhāḥ
Vocativevibādhe vibādhe vibādhāḥ
Accusativevibādhām vibādhe vibādhāḥ
Instrumentalvibādhayā vibādhābhyām vibādhābhiḥ
Dativevibādhāyai vibādhābhyām vibādhābhyaḥ
Ablativevibādhāyāḥ vibādhābhyām vibādhābhyaḥ
Genitivevibādhāyāḥ vibādhayoḥ vibādhānām
Locativevibādhāyām vibādhayoḥ vibādhāsu

Adverb -vibādham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria