Declension table of ?vibāṇa

Deva

MasculineSingularDualPlural
Nominativevibāṇaḥ vibāṇau vibāṇāḥ
Vocativevibāṇa vibāṇau vibāṇāḥ
Accusativevibāṇam vibāṇau vibāṇān
Instrumentalvibāṇena vibāṇābhyām vibāṇaiḥ vibāṇebhiḥ
Dativevibāṇāya vibāṇābhyām vibāṇebhyaḥ
Ablativevibāṇāt vibāṇābhyām vibāṇebhyaḥ
Genitivevibāṇasya vibāṇayoḥ vibāṇānām
Locativevibāṇe vibāṇayoḥ vibāṇeṣu

Compound vibāṇa -

Adverb -vibāṇam -vibāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria