Declension table of ?viṭpati

Deva

MasculineSingularDualPlural
Nominativeviṭpatiḥ viṭpatī viṭpatayaḥ
Vocativeviṭpate viṭpatī viṭpatayaḥ
Accusativeviṭpatim viṭpatī viṭpatīn
Instrumentalviṭpatinā viṭpatibhyām viṭpatibhiḥ
Dativeviṭpataye viṭpatibhyām viṭpatibhyaḥ
Ablativeviṭpateḥ viṭpatibhyām viṭpatibhyaḥ
Genitiveviṭpateḥ viṭpatyoḥ viṭpatīnām
Locativeviṭpatau viṭpatyoḥ viṭpatiṣu

Compound viṭpati -

Adverb -viṭpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria