Declension table of ?viṣyandin

Deva

MasculineSingularDualPlural
Nominativeviṣyandī viṣyandinau viṣyandinaḥ
Vocativeviṣyandin viṣyandinau viṣyandinaḥ
Accusativeviṣyandinam viṣyandinau viṣyandinaḥ
Instrumentalviṣyandinā viṣyandibhyām viṣyandibhiḥ
Dativeviṣyandine viṣyandibhyām viṣyandibhyaḥ
Ablativeviṣyandinaḥ viṣyandibhyām viṣyandibhyaḥ
Genitiveviṣyandinaḥ viṣyandinoḥ viṣyandinām
Locativeviṣyandini viṣyandinoḥ viṣyandiṣu

Compound viṣyandi -

Adverb -viṣyandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria