Declension table of ?viṣyanda

Deva

MasculineSingularDualPlural
Nominativeviṣyandaḥ viṣyandau viṣyandāḥ
Vocativeviṣyanda viṣyandau viṣyandāḥ
Accusativeviṣyandam viṣyandau viṣyandān
Instrumentalviṣyandena viṣyandābhyām viṣyandaiḥ viṣyandebhiḥ
Dativeviṣyandāya viṣyandābhyām viṣyandebhyaḥ
Ablativeviṣyandāt viṣyandābhyām viṣyandebhyaḥ
Genitiveviṣyandasya viṣyandayoḥ viṣyandānām
Locativeviṣyande viṣyandayoḥ viṣyandeṣu

Compound viṣyanda -

Adverb -viṣyandam -viṣyandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria