Declension table of ?viṣyaṇṇa

Deva

MasculineSingularDualPlural
Nominativeviṣyaṇṇaḥ viṣyaṇṇau viṣyaṇṇāḥ
Vocativeviṣyaṇṇa viṣyaṇṇau viṣyaṇṇāḥ
Accusativeviṣyaṇṇam viṣyaṇṇau viṣyaṇṇān
Instrumentalviṣyaṇṇena viṣyaṇṇābhyām viṣyaṇṇaiḥ viṣyaṇṇebhiḥ
Dativeviṣyaṇṇāya viṣyaṇṇābhyām viṣyaṇṇebhyaḥ
Ablativeviṣyaṇṇāt viṣyaṇṇābhyām viṣyaṇṇebhyaḥ
Genitiveviṣyaṇṇasya viṣyaṇṇayoḥ viṣyaṇṇānām
Locativeviṣyaṇṇe viṣyaṇṇayoḥ viṣyaṇṇeṣu

Compound viṣyaṇṇa -

Adverb -viṣyaṇṇam -viṣyaṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria