Declension table of ?viṣvaṇana

Deva

NeuterSingularDualPlural
Nominativeviṣvaṇanam viṣvaṇane viṣvaṇanāni
Vocativeviṣvaṇana viṣvaṇane viṣvaṇanāni
Accusativeviṣvaṇanam viṣvaṇane viṣvaṇanāni
Instrumentalviṣvaṇanena viṣvaṇanābhyām viṣvaṇanaiḥ
Dativeviṣvaṇanāya viṣvaṇanābhyām viṣvaṇanebhyaḥ
Ablativeviṣvaṇanāt viṣvaṇanābhyām viṣvaṇanebhyaḥ
Genitiveviṣvaṇanasya viṣvaṇanayoḥ viṣvaṇanānām
Locativeviṣvaṇane viṣvaṇanayoḥ viṣvaṇaneṣu

Compound viṣvaṇana -

Adverb -viṣvaṇanam -viṣvaṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria