Declension table of ?viṣuptā

Deva

FeminineSingularDualPlural
Nominativeviṣuptā viṣupte viṣuptāḥ
Vocativeviṣupte viṣupte viṣuptāḥ
Accusativeviṣuptām viṣupte viṣuptāḥ
Instrumentalviṣuptayā viṣuptābhyām viṣuptābhiḥ
Dativeviṣuptāyai viṣuptābhyām viṣuptābhyaḥ
Ablativeviṣuptāyāḥ viṣuptābhyām viṣuptābhyaḥ
Genitiveviṣuptāyāḥ viṣuptayoḥ viṣuptānām
Locativeviṣuptāyām viṣuptayoḥ viṣuptāsu

Adverb -viṣuptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria