Declension table of ?viṣupta

Deva

MasculineSingularDualPlural
Nominativeviṣuptaḥ viṣuptau viṣuptāḥ
Vocativeviṣupta viṣuptau viṣuptāḥ
Accusativeviṣuptam viṣuptau viṣuptān
Instrumentalviṣuptena viṣuptābhyām viṣuptaiḥ viṣuptebhiḥ
Dativeviṣuptāya viṣuptābhyām viṣuptebhyaḥ
Ablativeviṣuptāt viṣuptābhyām viṣuptebhyaḥ
Genitiveviṣuptasya viṣuptayoḥ viṣuptānām
Locativeviṣupte viṣuptayoḥ viṣupteṣu

Compound viṣupta -

Adverb -viṣuptam -viṣuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria