Declension table of ?viṣpanda

Deva

MasculineSingularDualPlural
Nominativeviṣpandaḥ viṣpandau viṣpandāḥ
Vocativeviṣpanda viṣpandau viṣpandāḥ
Accusativeviṣpandam viṣpandau viṣpandān
Instrumentalviṣpandena viṣpandābhyām viṣpandaiḥ viṣpandebhiḥ
Dativeviṣpandāya viṣpandābhyām viṣpandebhyaḥ
Ablativeviṣpandāt viṣpandābhyām viṣpandebhyaḥ
Genitiveviṣpandasya viṣpandayoḥ viṣpandānām
Locativeviṣpande viṣpandayoḥ viṣpandeṣu

Compound viṣpanda -

Adverb -viṣpandam -viṣpandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria