Declension table of ?viṣolbaṇa

Deva

NeuterSingularDualPlural
Nominativeviṣolbaṇam viṣolbaṇe viṣolbaṇāni
Vocativeviṣolbaṇa viṣolbaṇe viṣolbaṇāni
Accusativeviṣolbaṇam viṣolbaṇe viṣolbaṇāni
Instrumentalviṣolbaṇena viṣolbaṇābhyām viṣolbaṇaiḥ
Dativeviṣolbaṇāya viṣolbaṇābhyām viṣolbaṇebhyaḥ
Ablativeviṣolbaṇāt viṣolbaṇābhyām viṣolbaṇebhyaḥ
Genitiveviṣolbaṇasya viṣolbaṇayoḥ viṣolbaṇānām
Locativeviṣolbaṇe viṣolbaṇayoḥ viṣolbaṇeṣu

Compound viṣolbaṇa -

Adverb -viṣolbaṇam -viṣolbaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria