Declension table of ?viṣībhūtā

Deva

FeminineSingularDualPlural
Nominativeviṣībhūtā viṣībhūte viṣībhūtāḥ
Vocativeviṣībhūte viṣībhūte viṣībhūtāḥ
Accusativeviṣībhūtām viṣībhūte viṣībhūtāḥ
Instrumentalviṣībhūtayā viṣībhūtābhyām viṣībhūtābhiḥ
Dativeviṣībhūtāyai viṣībhūtābhyām viṣībhūtābhyaḥ
Ablativeviṣībhūtāyāḥ viṣībhūtābhyām viṣībhūtābhyaḥ
Genitiveviṣībhūtāyāḥ viṣībhūtayoḥ viṣībhūtānām
Locativeviṣībhūtāyām viṣībhūtayoḥ viṣībhūtāsu

Adverb -viṣībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria