Declension table of ?viṣayoparama

Deva

MasculineSingularDualPlural
Nominativeviṣayoparamaḥ viṣayoparamau viṣayoparamāḥ
Vocativeviṣayoparama viṣayoparamau viṣayoparamāḥ
Accusativeviṣayoparamam viṣayoparamau viṣayoparamān
Instrumentalviṣayoparameṇa viṣayoparamābhyām viṣayoparamaiḥ viṣayoparamebhiḥ
Dativeviṣayoparamāya viṣayoparamābhyām viṣayoparamebhyaḥ
Ablativeviṣayoparamāt viṣayoparamābhyām viṣayoparamebhyaḥ
Genitiveviṣayoparamasya viṣayoparamayoḥ viṣayoparamāṇām
Locativeviṣayoparame viṣayoparamayoḥ viṣayoparameṣu

Compound viṣayoparama -

Adverb -viṣayoparamam -viṣayoparamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria