Declension table of ?viṣayavatā

Deva

FeminineSingularDualPlural
Nominativeviṣayavatā viṣayavate viṣayavatāḥ
Vocativeviṣayavate viṣayavate viṣayavatāḥ
Accusativeviṣayavatām viṣayavate viṣayavatāḥ
Instrumentalviṣayavatayā viṣayavatābhyām viṣayavatābhiḥ
Dativeviṣayavatāyai viṣayavatābhyām viṣayavatābhyaḥ
Ablativeviṣayavatāyāḥ viṣayavatābhyām viṣayavatābhyaḥ
Genitiveviṣayavatāyāḥ viṣayavatayoḥ viṣayavatānām
Locativeviṣayavatāyām viṣayavatayoḥ viṣayavatāsu

Adverb -viṣayavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria