Declension table of ?viṣayatārahasya

Deva

NeuterSingularDualPlural
Nominativeviṣayatārahasyam viṣayatārahasye viṣayatārahasyāni
Vocativeviṣayatārahasya viṣayatārahasye viṣayatārahasyāni
Accusativeviṣayatārahasyam viṣayatārahasye viṣayatārahasyāni
Instrumentalviṣayatārahasyena viṣayatārahasyābhyām viṣayatārahasyaiḥ
Dativeviṣayatārahasyāya viṣayatārahasyābhyām viṣayatārahasyebhyaḥ
Ablativeviṣayatārahasyāt viṣayatārahasyābhyām viṣayatārahasyebhyaḥ
Genitiveviṣayatārahasyasya viṣayatārahasyayoḥ viṣayatārahasyānām
Locativeviṣayatārahasye viṣayatārahasyayoḥ viṣayatārahasyeṣu

Compound viṣayatārahasya -

Adverb -viṣayatārahasyam -viṣayatārahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria