Declension table of ?viṣayasaṅgajā

Deva

FeminineSingularDualPlural
Nominativeviṣayasaṅgajā viṣayasaṅgaje viṣayasaṅgajāḥ
Vocativeviṣayasaṅgaje viṣayasaṅgaje viṣayasaṅgajāḥ
Accusativeviṣayasaṅgajām viṣayasaṅgaje viṣayasaṅgajāḥ
Instrumentalviṣayasaṅgajayā viṣayasaṅgajābhyām viṣayasaṅgajābhiḥ
Dativeviṣayasaṅgajāyai viṣayasaṅgajābhyām viṣayasaṅgajābhyaḥ
Ablativeviṣayasaṅgajāyāḥ viṣayasaṅgajābhyām viṣayasaṅgajābhyaḥ
Genitiveviṣayasaṅgajāyāḥ viṣayasaṅgajayoḥ viṣayasaṅgajānām
Locativeviṣayasaṅgajāyām viṣayasaṅgajayoḥ viṣayasaṅgajāsu

Adverb -viṣayasaṅgajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria