Declension table of ?viṣayaprasaṅga

Deva

MasculineSingularDualPlural
Nominativeviṣayaprasaṅgaḥ viṣayaprasaṅgau viṣayaprasaṅgāḥ
Vocativeviṣayaprasaṅga viṣayaprasaṅgau viṣayaprasaṅgāḥ
Accusativeviṣayaprasaṅgam viṣayaprasaṅgau viṣayaprasaṅgān
Instrumentalviṣayaprasaṅgena viṣayaprasaṅgābhyām viṣayaprasaṅgaiḥ viṣayaprasaṅgebhiḥ
Dativeviṣayaprasaṅgāya viṣayaprasaṅgābhyām viṣayaprasaṅgebhyaḥ
Ablativeviṣayaprasaṅgāt viṣayaprasaṅgābhyām viṣayaprasaṅgebhyaḥ
Genitiveviṣayaprasaṅgasya viṣayaprasaṅgayoḥ viṣayaprasaṅgānām
Locativeviṣayaprasaṅge viṣayaprasaṅgayoḥ viṣayaprasaṅgeṣu

Compound viṣayaprasaṅga -

Adverb -viṣayaprasaṅgam -viṣayaprasaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria